Skip to main content

ŚB 12.4.41

Devanagari

पुराणसंहितामेतामृषिर्नारायणोऽव्यय: ।
नारदाय पुरा प्राह कृष्णद्वैपायनाय स: ॥ ४१ ॥

Text

purāṇa-saṁhitām etām
ṛṣir nārāyaṇo ’vyayaḥ
nāradāya purā prāha
kṛṣṇa-dvaipāyanāya saḥ

Synonyms

purāṇa — of all the Purāṇas; saṁhitām — the essential compendium; etām — this; ṛṣiḥ — the great sage; nārāyaṇaḥ — Lord Nara-Nārāyaṇa; avyayaḥ — the infallible; nāradāya — to Nārada Muni; purā — previously; prāha — spoke; kṛṣṇa-dvaipāyanāya — to Kṛṣṇa Dvaipāyana Vedavyāsa; saḥ — he, Nārada.

Translation

Long ago this essential anthology of all the Purāṇas was spoken by the infallible Lord Nara-Nārāyaṇa Ṛṣi to Nārada, who then repeated it to Kṛṣṇa Dvaipāyana Vedavyāsa.