Skip to main content

ŚB 12.12.62

Devanagari

देवता मुनय: सिद्धा: पितरो मनवो नृपा: ।
यच्छन्ति कामान् गृणत: श‍ृण्वतो यस्य कीर्तनात् ॥ ६२ ॥

Text

devatā munayaḥ siddhāḥ
pitaro manavo nṛpāḥ
yacchanti kāmān gṛṇataḥ
śṛṇvato yasya kīrtanāt

Synonyms

devatāḥ — the demigods; munayaḥ — the sages; siddhāḥ — the perfected yogīs; pitaraḥ — the forefathers; manavaḥ — the progenitors of mankind; nṛpāḥ — the kings of the earth; yacchanti — bestow; kāmān — desires; gṛṇataḥ — to one who is chanting; śṛṇvataḥ — or who is hearing; yasya — of which; kīrtanāt — because of the glorification.

Translation

Upon the person who glorifies this Purāṇa by chanting or hearing it, the demigods, sages, Siddhas, Pitās, Manus and kings of the earth bestow all desirable things.