Skip to main content

ŚB 12.12.6

Devanagari

प्रायोपवेशो राजर्षेर्विप्रशापात् परीक्षित: ।
शुकस्य ब्रह्मर्षभस्य संवादश्च परीक्षित: ॥ ६ ॥

Text

prāyopaveśo rājarṣer
vipra-śāpāt parīkṣitaḥ
śukasya brahmarṣabhasya
saṁvādaś ca parīkṣitaḥ

Synonyms

prāya-upaveśaḥ — the fast until death; rāja-ṛṣeḥ — of the sage among kings; vipra-śāpāt — because of the curse of the brāhmaṇa’s son; parīkṣitaḥ — of King Parīkṣit; śukasya — of Śukadeva; brahma-ṛṣabhasya — the best of brāhmaṇas; saṁvādaḥ — the conversation; ca — and; parīkṣitaḥ — with Parīkṣit.

Translation

Also described are saintly King Parīkṣit’s sitting down to fast until death in response to the curse of a brāhmaṇa’s son, and the conversations between Parīkṣit and Śukadeva Gosvāmī, who is the best of all brāhmaṇas.