Skip to main content

ŚB 12.12.37

Devanagari

जरासन्धसमानीतसैन्यस्य बहुशो वध: ।
घातनं यवनेन्द्रस्य कुशस्थल्या निवेशनम् ॥ ३७ ॥

Text

jarāsandha-samānīta-
sainyasya bahuśo vadhaḥ
ghātanaṁ yavanendrasya
kuśasthalyā niveśanam

Synonyms

jarāsandha — bv King Jarāsandha; samānīta — assembled; sainyasya — of the army; bahuśaḥ — many times; vadhaḥ — the annihilation; ghātanam — the killing; yavana-indrasya — of the king of the barbarians; kuśasthalyāḥ — of Dvārakā; niveśanam — the founding.

Translation

Also described are the annihilation of each of the many armies brought by Jarāsandha, the killing of the barbarian king Kālayavana and the establishment of Dvārakā City.