Skip to main content

ŚB 12.12.34

Devanagari

अक्रूरागमनं पश्चात् प्रस्थानं रामकृष्णयो: ।
व्रजस्त्रीणां विलापश्च मथुरालोकनं तत: ॥ ३४ ॥

Text

akrūrāgamanaṁ paścāt
prasthānaṁ rāma-kṛṣṇayoḥ
vraja-strīṇāṁ vilāpaś ca
mathurālokanaṁ tataḥ

Synonyms

akrūra — of Akrūra; āgamanam — the coming; paścāt — after that; prasthānam — the departure; rāma-kṛṣṇayoḥ — of Lord Balarāma and Lord Kṛṣṇa; vraja-strīṇām — of the women of Vṛndāvana; vilāpaḥ — the lamentation; ca — and; mathurā-ālokanam — the seeing of Mathurā; tataḥ — then.

Translation

The Bhāgavatam describes the arrival of Akrūra, the subsequent departure of Kṛṣṇa and Balarāma, the lamentation of the gopīs and the touring of Mathurā.