Skip to main content

ŚB 12.12.30

Devanagari

धेनुकस्य सहभ्रातु: प्रलम्बस्य च सङ्‍क्षय: ।
गोपानां च परित्राणं दावाग्ने: परिसर्पत: ॥ ३० ॥

Text

dhenukasya saha-bhrātuḥ
pralambasya ca saṅkṣayaḥ
gopānāṁ ca paritrāṇaṁ
dāvāgneḥ parisarpataḥ

Synonyms

dhenukasya — of Dhenuka; saha-bhrātuḥ — along with his companions; pralambasya — of Pralamba; ca — and; saṅkṣayaḥ — the destruction; gopānām — of the cowherd boys; ca — and; paritrāṇam — the saving; dāva-agneḥ — from the forest fire; parisarpataḥ — which was encircling.

Translation

The Śrīmad-Bhāgavatam tells how Lord Kṛṣṇa and Lord Balarāma killed the demon Dhenukāsura and his companions, how Lord Balarāma destroyed Pralambāsura, and also how Kṛṣṇa saved the cowherd boys from a raging forest fire that had encircled them.