Skip to main content

ŚB 12.11.42

Devanagari

भग: स्फूर्जोऽरिष्टनेमिरूर्ण आयुश्च पञ्चम: ।
कर्कोटक: पूर्वचित्ति: पुष्यमासं नयन्त्यमी ॥ ४२ ॥

Text

bhagaḥ sphūrjo ’riṣṭanemir
ūrṇa āyuś ca pañcamaḥ
karkoṭakaḥ pūrvacittiḥ
puṣya-māsaṁ nayanty amī

Synonyms

bhagaḥ sphūrjaḥ ariṣṭanemiḥ — Bhaga, Sphūrja and Ariṣṭanemi; ūrṇaḥ — Ūrṇa; āyuḥ — Āyur; ca — and; pañcamaḥ — the fifth associate; karkoṭakaḥ pūrvacittiḥ — Karkoṭaka and Pūrvacitti; puṣya-māsam — the month of Puṣya; nayanti — rule; amī — these.

Translation

Bhaga as the sun-god, Sphūrja as the Rākṣasa, Ariṣṭanemi as the Gandharva, Ūrṇa as the Yakṣa, Āyur as the sage, Karkoṭaka as the Nāga and Pūrvacitti as the Apsarā rule the month of Puṣya.