Skip to main content

ŚB 12.11.37

Devanagari

इन्द्रो विश्वावसु: श्रोता एलापत्रस्तथाङ्गिरा: ।
प्रम्‍लोचा राक्षसो वर्यो नभोमासं नयन्त्यमी ॥ ३७ ॥

Text

indro viśvāvasuḥ śrotā
elāpatras tathāṅgirāḥ
pramlocā rākṣaso varyo
nabho-māsaṁ nayanty amī

Synonyms

indraḥ viśvāvasuḥ śrotāḥ — Indra, Viśvāvasu and Śrotā; elāpatraḥ — Elāpatra; tathā — and; aṅgirāḥ — Aṅgirā; pramlocā — Pramlocā; rākṣasaḥ varyaḥ — the Rākṣasa named Varya; nabhaḥ-māsam — the month of Nabhas (Śrāvaṇa); nayanti — rule; amī — these.

Translation

Indra as the sun-god, Viśvāvasu as the Gandharva, Śrotā as the Yakṣa, Elāpatra as the Nāga, Aṅgirā as the sage, Pramlocā as the Apsarā and Varya as the Rākṣasa rule the month of Nabhas.