Skip to main content

ŚB 12.1.12

Devanagari

स एव चन्द्रगुप्तं वै द्विजो राज्येऽभिषेक्ष्यति ।
तत्सुतो वारिसारस्तु ततश्चाशोकवर्धन: ॥ १२ ॥

Text

sa eva candraguptaṁ vai
dvijo rājye ’bhiṣekṣyati
tat-suto vārisāras tu
tataś cāśokavardhanaḥ

Synonyms

saḥ — he (Cāṇakya); eva — indeed; candraguptam — Prince Candragupta; vai — indeed; dvijaḥ — the brāhmaṇa; rājye — in the role of king; abhiṣekṣyati — will install; tat — of Candragupta; sutaḥ — the son; vārisāraḥ — Vārisāra; tu — and; tataḥ — following Vārisāra; ca — and; aśokavardhanaḥ — Aśokavardhana.

Translation

This brāhmaṇa will enthrone Candragupta, whose son will be named Vārisāra. The son of Vārisāra will be Aśokavardhana.