Skip to main content

ŚB 11.6.5

Devanagari

तस्यां विभ्राजमानायां समृद्धायां महर्द्धिभि: ।
व्यचक्षतावितृप्ताक्षा: कृष्णमद्भ‍ुतदर्शनम् ॥ ५ ॥

Text

tasyāṁ vibhrājamānāyāṁ
samṛddhāyāṁ maharddhibhiḥ
vyacakṣatāvitṛptākṣāḥ
kṛṣṇam adbhuta-darśanam

Synonyms

tasyām — in that (Dvārakā); vibhrājamānāyām — resplendent; samṛddhāyām — very rich; mahā-ṛddhibhiḥ — with great opulences; vyacakṣata — they saw; avitṛpta — unsatisfied; akṣāḥ — whose eyes; kṛṣṇam — Lord Kṛṣṇa; adbhuta-darśanam — wonderful to behold.

Translation

In that resplendent city of Dvārakā, rich with all superior opulences, the demigods beheld with unsatiated eyes the wonderful form of Śrī Kṛṣṇa.