Skip to main content

ŚB 11.30.18

Devanagari

दाशार्हवृष्ण्यन्धकभोजसात्वता
मध्वर्बुदा माथुरशूरसेना: ।
विसर्जना: कुकुरा: कुन्तयश्च
मिथस्तु जघ्नु: सुविसृज्य सौहृदम् ॥ १८ ॥

Text

dāśārha-vṛṣṇy-andhaka-bhoja-sātvatā
madhv-arbudā māthura-śūrasenāḥ
visarjanāḥ kukurāḥ kuntayaś ca
mithas tu jaghnuḥ su-visṛjya sauhṛdam

Synonyms

dāśārha-vṛṣṇi-andhaka-bhoja-sātvatāḥ — the Dāśārhas, Vṛṣṇis, Andhakas, Bhojas and Sātvatas; madhu-arbudāḥ — the Madhus and Arbudas; māthura-śūrasenāḥ — the inhabitants of Mathurā and Śūrasena; visarjanāḥ — the Visarjanas; kukurāḥ — the Kukuras; kuntayaḥ — the Kuntis; ca — also; mithaḥ — each other; tu — and; jaghnuḥ — they killed; su-visṛjya — completely abandoning; sauhṛdam — their friendship.

Translation

Completely abandoning their natural friendship, the members of the various Yadu clans — the Dāśārhas, Vṛṣṇis and Andhakas, the Bhojas, Sātvatas, Madhus and Arbudas, the Māthuras, Śūrasenas, Visarjanas, Kukuras and Kuntis — all slaughtered one another.