Skip to main content

ŚB 11.2.17

Devanagari

तेषां वै भरतो ज्येष्ठो नारायणपरायण: ।
विख्यातं वर्षमेतद् यन्नाम्ना भारतमद्भ‍ुतम् ॥ १७ ॥

Text

teṣāṁ vai bharato jyeṣṭho
nārāyaṇa-parāyaṇaḥ
vikhyātaṁ varṣam etad yan-
nāmnā bhāratam adbhutam

Synonyms

teṣām — of them; vai — indeed; bharataḥ — Bharata; jyeṣṭhaḥ — the oldest; nārāyaṇa-parāyaṇaḥ — completely devoted to Lord Nārāyaṇa; vikhyātam — is famous; varṣam — the planet; etat — this; yat-nāmnā — by whose name; bhāratam — Bhārata-varṣa; adbhutam — wonderful.

Translation

Of the one hundred sons of Lord Ṛṣabhadeva, the eldest, Bharata, was completely devoted to Lord Nārāyaṇa. It is because of Bharata’s fame that this planet is now celebrated as the great Bhārata-varṣa.