Skip to main content

ŚB 11.2.15

Devanagari

प्रियव्रतो नाम सुतो मनो: स्वायम्भुवस्य य: ।
तस्याग्नीध्रस्ततो नाभिऋर्षभस्तत्सुत: स्मृत: ॥ १५ ॥

Text

priyavrato nāma suto
manoḥ svāyambhuvasya yaḥ
tasyāgnīdhras tato nābhir
ṛṣabhas tat-sutaḥ smṛtaḥ

Synonyms

priyavrataḥ — Mahārāja Priyavrata; nāma — by name; sutaḥ — the son; manoḥ svāyambhuvasya — of Svāyambhuva Manu; yaḥ — who; tasya — his; āgnīdhraḥ — (son was) Āgnīdhra; tataḥ — from him (Āgnīdhra); nābhiḥ — King Nābhi; ṛṣabhaḥ — Lord Ṛṣabhadeva; tat-sutaḥ — his son; smṛtaḥ — is so remembered.

Translation

Svāyambhuva Manu had a son named Mahārāja Priyavrata, and among Priyavrata’s sons was Āgnīdhra. From Āgnīdhra was born Nābhi, whose son was known as Ṛṣabhadeva.

Purport

The genealogical background of the sons of Ṛṣabhadeva is given in this verse.