Skip to main content

ŚB 10.89.30-31

Devanagari

श्रीब्राह्मण उवाच
सङ्कर्षणो वासुदेव: प्रद्युम्नो धन्विनां वर: ।
अनिरुद्धोऽप्रतिरथो न त्रातुं शक्नुवन्ति यत् ॥ ३० ॥
तत् कथं नु भवान् कर्म दुष्करं जगदीश्वरै: ।
त्वं चिकीर्षसि बालिश्यात् तन्न श्रद्दध्महे वयम् ॥ ३१ ॥

Text

śrī-brāhmaṇa uvāca
saṅkarṣaṇo vāsudevaḥ
pradyumno dhanvināṁ varaḥ
aniruddho ’prati-ratho
na trātuṁ śaknuvanti yat
tat kathaṁ nu bhavān karma
duṣkaraṁ jagad-īśvaraiḥ
tvaṁ cikīrṣasi bāliśyāt
tan na śraddadhmahe vayam

Synonyms

śrī-brāhmaṇaḥ uvāca — the brāhmaṇa said; saṅkarṣaṇaḥ — Lord Saṅkarṣaṇa (Balarāma); vāsudevaḥ — Lord Vāsudeva (Kṛṣṇa); pradyumnaḥ — Pradyumna; dhanvinām — of bowmen; varaḥ — the greatest; aniruddhaḥ — Aniruddha; aprati-rathaḥ — unrivaled as a chariot fighter; na — not; trātum — to save; śaknuvanti — were able; yat — inasmuch; tat — thus; katham — why; nu — indeed; bhavān — you; karma — feat; duṣkaram — impossible to be performed; jagat — of the universe; īśvaraiḥ — by the Lords; tvam — you; cikīrṣasi — intend to do; bāliśyāt — out of naivete; tat — therefore; na śraddadhmahe — do not believe; vayam — we.

Translation

The brāhmaṇa said: Neither Saṅkarṣaṇa; Vāsudeva; Pradyumna, the best of bowmen; nor the unequaled warrior Aniruddha could save my sons. Then why do you naively attempt a feat that the almighty Lords of the universe could not perform? We cannot take you seriously.