Skip to main content

ŚB 10.86.18

Devanagari

नारदो वामदेवोऽत्रि: कृष्णो रामोऽसितोऽरुणि: ।
अहं बृहस्पति: कण्वो मैत्रेयश्‍च्यवनादय: ॥ १८ ॥

Text

nārado vāmadevo ’triḥ
kṛṣṇo rāmo ’sito ’ruṇiḥ
ahaṁ bṛhaspatiḥ kaṇvo
maitreyaś cyavanādayaḥ

Synonyms

nāradaḥ vāmadevaḥ atriḥ — the sages Nārada, Vāmadeva and Atri; kṛṣṇaḥ — Kṛṣṇa-dvaipāyana Vyāsa; rāmaḥ — Lord Paraśurāma; asitaḥ aruṇiḥ — Asita and Aruṇi; aham — I (Śukadeva); bṛhaspatiḥ kaṇvaḥ — Bṛhaspati and Kaṇva; maitreyaḥ — Maitreya; cyavana — Cyavana; ādayaḥ — and others.

Translation

Among these sages were Nārada, Vāmadeva, Atri, Kṛṣṇa-dvaipāyana Vyāsa, Paraśurāma, Asita, Aruṇi, myself, Bṛhaspati, Kaṇva, Maitreya and Cyavana.