Skip to main content

ŚB 10.82.23-26

Devanagari

भीष्मो द्रोणोऽम्बिकापुत्रो गान्धारी ससुता तथा ।
सदारा: पाण्डवा: कुन्ती सञ्जयो विदुर: कृप: ॥ २३ ॥
कुन्तीभोजो विराटश्च भीष्मको नग्नजिन्महान् ।
पुरुजिद्‌द्रुपद: शल्यो धृष्टकेतु: सकाशिराट् ॥ २४ ॥
दमघोषो विशालाक्षो मैथिलो मद्रकेकयौ ।
युधामन्यु: सुशर्मा च ससुता बाह्लिकादय: ॥ २५ ॥
राजानो ये च राजेन्द्र युधिष्ठिरमनुव्रता: ।
श्रीनिकेतं वपु: शौरे: सस्‍त्रीकं वीक्ष्य विस्मिता: ॥ २६ ॥

Text

bhīṣmo droṇo ’mbikā-putro
gāndhārī sa-sutā tathā
sa-dārāḥ pāṇḍavāḥ kuntī
sañjayo viduraḥ kṛpaḥ
kuntībhojo virāṭaś ca
bhīṣmako nagnajin mahān
purujid drupadaḥ śalyo
dhṛṣṭaketuḥ sa kāśi-rāṭ
damaghoṣo viśālākṣo
maithilo madra-kekayau
yudhāmanyuḥ suśarmā ca
sa-sutā bāhlikādayaḥ
rājāno ye ca rājendra
yudhiṣṭhiram anuvratāḥ
śrī-niketaṁ vapuḥ śaureḥ
sa-strīkaṁ vīkṣya vismitāḥ

Synonyms

bhīṣmaḥ droṇaḥ ambikā-putraḥ — Bhīsma, Droṇa and the son of Ambikā (Dhṛtarāṣṭra); gāndhārī — Gāndhārī; sa — together with; sutāḥ — her sons; tathā — also; sa-dārāḥ — with their wives; pāṇḍavāḥ — the sons of Pāṇḍu; kuntī — Kuntī; sañjayaḥ viduraḥ kṛpaḥ — Sañjaya, Vidura and Kṛpa; kuntībhojaḥ virāṭaḥ ca — Kuntībhoja and Virāṭa; bhīṣmakaḥ — Bhīṣmaka; nagnajit — Nagnajit; mahān — the great; purujit drupadaḥ śalyaḥ — Purujit, Drupada and Śalya; dhṛṣṭaketuḥ — Dhṛṣṭaketu; saḥ — he; kāśi-rāṭ — the King of Kāsi; damaghoṣaḥ viśālākṣaḥ — Damaghoṣa and Viśālākṣa; maithilaḥ — the King of Mithilā; madra-kekayau — the kings of Madra and Kekaya; yudhāmanyuḥ suśarmā ca — Yudhāmanyu and Suśarmā; sa-sutāḥ — with their sons; bāhlika-ādayaḥ — Bāhlika and others; rājānaḥ — kings; ye — who; ca — and; rāja-indra — O best of kings (Parīkṣit); yudhiṣṭhiram — Mahārāja Yudhiṣṭhira; anuvratāḥ — following; śrī — of opulence and beauty; niketam — the abode; vapuḥ — the personal form; śaureḥ — of Lord Kṛṣṇa; sa-stṛīkam — along with His wives; vīkṣya — seeing; vismitāḥ — amazed.

Translation

All the royalty present, including Bhīṣma, Droṇa, Dhṛtarāṣṭra, Gāndhārī and her sons, the Pāṇḍavas and their wives, Kuntī, Sañjaya, Vidura, Kṛpācārya, Kuntībhoja, Virāṭa, Bhīṣmaka, the great Nagnajit, Purujit, Drupada, Śalya, Dhṛṣṭaketu, Kāśirāja, Damaghoṣa, Viśālākṣa, Maithila, Madra, Kekaya, Yudhāmanyu, Suśarmā, Bāhlika with his associates and their sons, and the many other kings subservient to Mahārāja Yudhiṣṭhira — all of them, O best of kings, were simply amazed to see the transcendental form of Lord Kṛṣṇa, the abode of all opulence and beauty, standing before them with His consorts.

Purport

According to Śrīla Śrīdhara Svāmī, all these kings were now followers of Yudhiṣṭhira because he had subjugated each of them to earn the privilege of performing the Rājasūya sacrifice. The Vedic injunctions state that a kṣatriya who wants to execute the Rājasūya for elevation to heaven must first send out a “victory horse” to roam freely; any other king whose territory this horse enters must either voluntarily submit or face the kṣatriya or his representatives in battle.