Skip to main content

ŚB 10.82.11

Devanagari

स्वयं च तदनुज्ञाता वृष्णय: कृष्णदेवता: ।
भुक्त्वोपविविशु: कामं स्‍निग्धच्छायाङ्‍‍घ्रिपाङ्‍‍घ्रिषु ॥ ११ ॥

Text

svayaṁ ca tad-anujñātā
vṛṣṇayaḥ kṛṣṇa-devatāḥ
bhuktvopaviviśuḥ kāmaṁ
snigdha-cchāyāṅghripāṅghriṣu

Synonyms

svayam — themselves; ca — and; tat — by Him (Lord Kṛṣṇa); anujñātāḥ — given permission; vṛṣṇayaḥ — the Vṛṣṇis; kṛṣṇa — Lord Kṛṣṇa; devatāḥ — whose exclusive Deity; bhuktvā — eating; upaviviśuḥ — sat down; kāmam — at will; snigdha — cool; chāyā — whose shade; aṅghripa — of trees; aṅghriṣu — at the feet.

Translation

Then, with the permission of Lord Kṛṣṇa, their sole object of worship, the Vṛṣṇis ate breakfast and sat down at their leisure beneath trees that gave cooling shade.