Skip to main content

ŚB 10.72.13

Devanagari

सहदेवं दक्षिणस्यामादिशत् सह सृञ्जयै: ।
दिशि प्रतीच्यां नकुलमुदीच्यां सव्यसाचिनम् ।
प्राच्यां वृकोदरं मत्स्यै: केकयै: सह मद्रकै: ॥ १३ ॥

Text

sahadevaṁ dakṣiṇasyām
ādiśat saha sṛñjayaiḥ
diśi pratīcyāṁ nakulam
udīcyāṁ savyasācinam
prācyāṁ vṛkodaraṁ matsyaiḥ
kekayaiḥ saha madrakaiḥ

Synonyms

sahadevam — Sahadeva; dakṣiṇasyām — to the south; ādiśat — he ordered; saha — with; sṛñjayaiḥ — the warriors of the Sṛñjaya clan; diśi — to the direction; pratīcyām — western; nakulam — Nakula; udīcyām — to the north; savyasācinam — Arjuna; prācyām — to the east; vṛkodaram — Bhīma; matsyaiḥ — the Matsyas; kekayaiḥ — the Kekayas; saha — together with; madrakaiḥ — and the Madrakas.

Translation

He sent Sahadeva to the south with the Sṛñjayas, Nakula to the west with the Matsyas, Arjuna to the north with the Kekayas, and Bhīma to the east with the Madrakas.