Skip to main content

ŚB 10.71.41-42

Devanagari

श्वश्र्वा सञ्चोदिता कृष्णा कृष्णपत्नीश्च सर्वश: ।
आनर्च रुक्‍मिणीं सत्यां भद्रां जाम्बवतीं तथा ॥ ४१ ॥
कालिन्दीं मित्रविन्दां च शैब्यां नाग्नजितीं सतीम् ।
अन्याश्चाभ्यागता यास्तु वास:स्रङ्‍मण्डनादिभि: ॥ ४२ ॥

Text

śvaśṛvā sañcoditā kṛṣṇā
kṛṣṇa-patnīś ca sarvaśaḥ
ānarca rukmiṇīṁ satyāṁ
bhadrāṁ jāmbavatīṁ tathā
kālindīṁ mitravindāṁ ca
śaibyāṁ nāgnajitīṁ satīm
anyāś cābhyāgatā yās tu
vāsaḥ-sraṅ-maṇḍanādibhiḥ

Synonyms

śvaśrvā — by her mother-in-law (Kuntī); sañcoditā — encouraged; kṛṣṇā — Draupadī; kṛṣṇa-patnīḥ — Kṛṣṇa’s wives; ca — and; sarvaśaḥ — all of them; ānarca — she worshiped; rukmiṇīm — Rukmiṇī; satyām — Satyabhāmā; bhadrām jāmbavatīm — Bhadrā and Jāmbavatī; tathā — also; kālindīm mitravindām ca — Kālindī and Mitravindā; śaibyām — the descendant of King Śibi; nāgnajitīm — Nāgnajitī; satīm — chaste; anyāḥ — others; ca — as well; abhyāgatāḥ — those who had come there; yāḥ — who; tu — and; vāsaḥ — with clothing; srak — flower garlands; maṇḍana — jewelry; ādibhiḥ — and so on.

Translation

Encouraged by her mother-in-law, Draupadī worshiped all of Lord Kṛṣṇa’s wives, including Rukmiṇī; Satyabhāmā; Bhadrā; Jāmbavatī; Kālindī; Mitravindā, the descendant of Śibi; the chaste Nāgnajitī; and the other queens of the Lord who were present. Draupadī honored them all with such gifts as clothing, flower garlands and jewelry.