Skip to main content

ŚB 10.66.42

Devanagari

दग्ध्वा वाराणसीं सर्वां विष्णोश्चक्रं सुदर्शनम् ।
भूय: पार्श्वमुपातिष्ठत् कृष्णस्याक्लिष्टकर्मण: ॥ ४२ ॥

Text

dagdhvā vārāṇasīṁ sarvāṁ
viṣṇoś cakraṁ sudarśanam
bhūyaḥ pārśvam upātiṣṭhat
kṛṣṇasyākliṣṭa-karmaṇaḥ

Synonyms

dagdhvā — having burned; vārāṇasīm — Vārāṇasī; sarvām — all; viṣṇoḥ — of Lord Viṣṇu; cakram — the disc; sudarśanam — Sudarśana; bhūyaḥ — once again; pārśvam — the side; upātiṣṭhat — went to; kṛṣṇasya — of Kṛṣṇa; akliṣṭa — without trouble or fatigue; karmaṇaḥ — whose actions.

Translation

After burning down the entire city of Vārāṇasī, Lord Viṣṇu’s Sudarśana cakra returned to the side of Śrī Kṛṣṇa, whose actions are effortless.