Skip to main content

ŚB 10.62.17

Devanagari

इत्युक्त्वा देवगन्धर्वसिद्धचारणपन्नगान् ।
दैत्यविद्याधरान् यक्षान् मनुजांश्च यथालिखत् ॥ १७ ॥

Text

ity uktvā deva-gandharva
siddha-cāraṇa-pannagān
daitya-vidyādharān yakṣān
manujāṁś ca yathālikhat

Synonyms

iti — thus; uktvā — saying; deva-gandharva — demigods and Gandharvas; siddha-cāraṇa-pannagān — Siddhas, Cāraṇas and Pannagas; daitya-vidyādharān — demons and Vidyādharas; yakṣān — Yakṣas; manu-jān — humans; ca — also; yathā — accurately; alikhat — she drew.

Translation

Saying this, Citralekhā proceeded to draw accurate pictures of various demigods, Gandharvas, Siddhas, Cāraṇas, Pannagas, Daityas, Vidyādharas, Yakṣas and humans.