Skip to main content

ŚB 10.61.17

Devanagari

सङ्ग्रामजिद् बृहत्सेन: शूर: प्रहरणोऽरिजित् ।
जय: सुभद्रो भद्राया वाम आयुश्च सत्यक: ॥ १७ ॥

Text

saṅgrāmajid bṛhatsenaḥ
śūraḥ praharaṇo ’rijit
jayaḥ subhadro bhadrāyā
vāma āyuś ca satyakaḥ

Synonyms

saṅgrāmajit bṛhatsenaḥ — Saṅgrāmajit and Bṛhatsena; śūraḥ praharaṇaḥ arijit — Śūra, Praharaṇa and Arijit; jayaḥ subhadraḥ — Jaya and Subhadra; bhadrāyāḥ — of Bhadrā (Śaibyā); vāmaḥ āyuś ca satyakaḥ — Vāma, Āyur and Satyaka.

Translation

Saṅgrāmajit, Bṛhatsena, Śūra, Praharaṇa, Arijit, Jaya and Subhadra were the sons of Bhadrā, together with Vāma, Āyur and Satyaka.