Skip to main content

ŚB 10.59.35

Devanagari

भूयात् पतिरयं मह्यं धाता तदनुमोदताम् ।
इति सर्वा: पृथक् कृष्णे भावेन हृदयं दधु: ॥ ३५ ॥

Text

bhūyāt patir ayaṁ mahyaṁ
dhātā tad anumodatām
iti sarvāḥ pṛthak kṛṣṇe
bhāvena hṛdayaṁ dadhuḥ

Synonyms

bhūyāt — may become; patiḥ — husband; ayam — He; mahyam — my; dhātā — providence; tat — that; anumodatām — may please grant; iti — thus; sarvāḥ — all of them; pṛthak — individually; kṛṣṇe — in Kṛṣṇa; bhāvena — with the idea; hṛdayam — their hearts; dadhuḥ — placed.

Translation

With the thought “May providence grant that this man become my husband,” each and every princess absorbed her heart in contemplation of Kṛṣṇa.