Skip to main content

ŚB 10.58.55

Devanagari

पारिबर्हमुपागृह्य द्वारकामेत्य सत्यया ।
रेमे यदूनामृषभो भगवान् देवकीसुत: ॥ ५५ ॥

Text

pāribarham upāgṛhya
dvārakām etya satyayā
reme yadūnām ṛṣabho
bhagavān devakī-sutaḥ

Synonyms

pāribarham — the dowry; upāgṛhya — taking; dvārakām — at Dvārakā; etya — arriving; satyayā — with Satyā; reme — enjoyed; yadūnām — of the Yadus; ṛṣabhaḥ — the chief; bhagavān — the Supreme Lord; devakī-sutaḥ — the son of Devakī.

Translation

Lord Devakī-suta, the chief of the Yadus, then took His dowry and Satyā to Dvārakā and continued to live there happily.