Skip to main content

ŚB 10.55.2

Devanagari

स एव जातो वैदर्भ्यां कृष्णवीर्यसमुद्भ‍व: ।
प्रद्युम्न इति विख्यात: सर्वतोऽनवम: पितु: ॥ २ ॥

Text

sa eva jāto vaidarbhyāṁ
kṛṣṇa-vīrya-samudbhavaḥ
pradyumna iti vikhyātaḥ
sarvato ’navamaḥ pituḥ

Synonyms

saḥ — He; eva — indeed; jātaḥ — taking birth; vaidarbhyām — in the daughter of the king of Vidarbha; kṛṣṇa-vīrya — from the seed of Lord Kṛṣṇa; samudbhavaḥ — generated; pradyumnaḥ — Pradyumna; iti — thus; vikhyātaḥ — known; sarvataḥ — in all aspects; anavamaḥ — not inferior; pituḥ — to His father.

Translation

He took birth in the womb of Vaidarbhī from the seed of Lord Kṛṣṇa and received the name Pradyumna. In no respect was He inferior to His father.