Skip to main content

ŚB 10.53.1

Devanagari

श्रीशुक उवाच
वैदर्भ्या: स तु सन्देशं निशम्य यदुनन्दन: ।
प्रगृह्य पाणिना पाणिं प्रहसन्निदमब्रवीत् ॥ १ ॥

Text

śrī-śuka uvāca
vaidarbhyāḥ sa tu sandeśaṁ
niśamya yadu-nandanaḥ
pragṛhya pāṇinā pāṇiṁ
prahasann idam abravīt

Synonyms

śrī-śukaḥ uvāca — Śukadeva Gosvāmī said; vaidarbhyāḥ — of the princess of Vidarbha; saḥ — He; tu — and; sandeśam — the confidential message; niśamya — hearing; yadu-nandanaḥ — Lord Kṛṣṇa, the descendant of Yadu; pragṛhya — taking; pāṇinā — by His hand; pāṇim — the hand (of the brāhmaṇa messenger); prahasan — smiling; idam — this; abravīt — said.

Translation

Śukadeva Gosvāmī said: Thus hearing the confidential message of Princess Vaidarbhī, Lord Yadunandana took the brāhmaṇa’s hand and, smiling, spoke to him as follows.