Skip to main content

ŚB 10.52.21

Devanagari

श्रीबादरायणिरुवाच
राजासीद् भीष्मको नाम विदर्भाधिपतिर्महान् ।
तस्य पञ्चाभवन् पुत्रा: कन्यैका च वरानना ॥ २१ ॥

Text

śrī-bādarāyaṇir uvāca
rājāsīd bhīṣmako nāma
vidarbhādhipatir mahān
tasya pancābhavan putrāḥ
kanyaikā ca varānanā

Synonyms

śrī-bādarāyaṇiḥ — Śrī Bādarāyaṇi (Śukadeva, the son of Badarāyaṇa Vedavyāsa); uvāca — said; rājā — a king; āsīt — there was; bhīṣmakaḥ nāma — named Bhīṣmaka; vidarbha-adhipatiḥ — ruler of the kingdom Vidarbha; mahān — great; tasya — his; pañca — five; abhavan — there were; putrāḥ — sons; kanyā — daughter; ekā — one; ca — and; vara — exceptionally beautiful; ānanā — whose face.

Translation

Śrī Bādarāyaṇi said: There was a king named Bhīṣmaka, the powerful ruler of Vidarbha. He had five sons and one daughter of lovely countenance.