Skip to main content

ŚB 10.50.54

Devanagari

सुधर्मां पारिजातं च महेन्द्र: प्राहिणोद्धरे: ।
यत्र चावस्थितो मर्त्यो मर्त्यधर्मैर्न युज्यते ॥ ५४ ॥

Text

sudharmāṁ pārijātaṁ ca
mahendraḥ prāhiṇod dhareḥ
yatra cāvasthito martyo
martya-dharmair na yujyate

Synonyms

sudharmām — the Sudharmā assembly hall; pārijātam — the pārijāta tree; ca — and; mahā-indraḥ — Lord Indra, King of heaven; prāhiṇot — delivered; hareḥ — to Lord Kṛṣṇa; yatra — in which (Sudharmā); ca — and; avasthitaḥ — situated; martyaḥ — a mortal; martya-dharmaiḥ — by the laws of mortality; na yujyate — is not affected.

Translation

Lord Indra brought Śrī Kṛṣṇa the Sudharmā assembly hall, standing within which a mortal man is not subject to the laws of mortality. Indra also gave the pārijāta tree.