Skip to main content

ŚB 10.49.31

Devanagari

शशंस रामकृष्णाभ्यां धृतराष्ट्रविचेष्टितम् ।
पाण्डवान् प्रति कौरव्य यदर्थं प्रेषित: स्वयम् ॥ ३१ ॥

Text

śaśaṁsa rāma-kṛṣṇābhyāṁ
dhṛtarāṣṭra-viceṣṭitam
pāṇdavān prati kauravya
yad-arthaṁ preṣitaḥ svayam

Synonyms

śaśaṁsa — he reported; rāma-kṛṣṇābhyām — to Lord Balarāma and Lord Kṛṣṇa; dhṛtarāṣṭra-viceṣṭitam — the behavior of King Dhṛtarāṣṭra; pāṇḍavān prati — toward the sons of Pāṇḍu; kauravya — O descendant of the Kurus (Parīkṣit); yat — for which; artham — purpose; preṣitaḥ — sent; svayam — himself.

Translation

Akrūra reported to Lord Balarāma and Lord Kṛṣṇa how Dhṛtarāṣṭra was behaving toward the Pāṇḍavas. Thus, O descendant of the Kurus, he fulfilled the purpose for which he had been sent.

Purport

Thus end the purports of the humble servants of His Divine Grace A.C. Bhaktivedanta Swami Prabhupāda to the Tenth Canto, Forty-ninth Chapter, of the Śrīmad-Bhāgavatam, entitled “Akrūra’s Mission in Hastināpura.”