Skip to main content

ŚB 10.36.20

Devanagari

प्रतियाते तु देवर्षौ कंस आभाष्य केशिनम् ।
प्रेषयामास हन्येतां भवता रामकेशवौ ॥ २० ॥

Text

pratiyāte tu devarṣau
kaṁsa ābhāṣya keśinam
preṣayām āsa hanyetāṁ
bhavatā rāma-keśavau

Synonyms

pratiyāte — having left; tu — then; deva-ṛṣau — the sage among the demigods; kaṁsaḥ — King Kaṁsa; ābhāṣya — addressing; keśinam — the demon Keśī; preṣayām āsa — he sent him; hanyetām — the two should be killed; bhavatā — by you; rāma-keśavau — Balarāma and Kṛṣṇa.

Translation

After Nārada left, King Kaṁsa summoned Keśī and ordered him, “Go kill Rāma and Kṛṣṇa.”

Purport

Before having Kṛṣṇa and Balarāma brought to Mathurā, Kaṁsa tried sending one more demon to Vṛndāvana.