Skip to main content

CC Madhya 9.91

Bengali

শ্রীরঙ্গক্ষেত্রে বৈসে যত বৈষ্ণব-ব্রাহ্মণ ।
এক এক দিন সবে কৈল নিমন্ত্রণ ॥ ৯১ ॥

Text

śrī-raṅga-kṣetre vaise yata vaiṣṇava-brāhmaṇa
eka eka dina sabe kaila nimantraṇa

Synonyms

śrī-raṅga-kṣetre — in Śrī Raṅga-kṣetra; vaise — residing; yata — all; vaiṣṇava-brāhmaṇa — Vaiṣṇava brāhmaṇas; eka eka dina — every day; sabe — all of them; kaila nimantraṇa — invited the Lord.

Translation

All the Vaiṣṇava brāhmaṇas residing in Śrī Raṅga-kṣetra invited the Lord to their homes. Indeed, He had an invitation every day.