Skip to main content

CC Madhya 9.365

Bengali

শ্রীরূপ-রঘুনাথ-পদে যার আশ ।
চৈতন্যচরিতামৃত কহে কৃষ্ণদাস ॥ ৩৬৫ ॥

Text

śrī-rūpa-raghunātha-pade yāra āśa
caitanya-caritāmṛta kahe kṛṣṇadāsa

Synonyms

śrī-rūpa — Śrīla Rūpa Gosvāmī; raghunātha — Śrīla Raghunātha dāsa Gosvāmī; pade — at the lotus feet; yāra — whose; āśa — expectation; caitanya-caritāmṛta — the book named Caitanya-caritāmṛta; kahe — describes; kṛṣṇadāsa — Śrīla Kṛṣṇadāsa Kavirāja Gosvāmī.

Translation

Praying at the lotus feet of Śrī Rūpa and Śrī Raghunātha, always desiring their mercy, I, Kṛṣṇadāsa, narrate Śrī Caitanya-caritāmṛta, following in their footsteps.

Purport

As usual the author concludes the chapter by reciting the names of Śrī Rūpa and Raghunātha and reinstating himself at their lotus feet.

Thus end the Bhaktivedanta purports to Śrī Caitanya-caritāmṛta, Madhya-līlā, ninth chapter, describing Śrī Caitanya Mahāprabhu’s travels to many holy places in South India.