Skip to main content

CC Madhya 9.354

Bengali

প্রভু তাঁরে পাঠাইল ভোজন করিতে ।
সেই রাত্রি তাঁর ঘরে রহিলা তাঁর প্রীতে ॥ ৩৫৪ ॥

Text

prabhu tāṅre pāṭhāila bhojana karite
sei rātri tāṅra ghare rahilā tāṅra prīte

Synonyms

prabhu — Śrī Caitanya Mahāprabhu; tāṅre — him; pāṭhāila — sent; bhojana karite — to take lunch; sei rātri — that night; tāṅra ghare — at his home; rahilā — remained; tāṅra prīte — just to satisfy him.

Translation

Śrī Caitanya Mahāprabhu then sent Sārvabhauma Bhaṭṭācārya to take his lunch, and the Lord remained that night in his home just to please him.