Skip to main content

CC Madhya 9.348

Bengali

মালা-প্রসাদ পাঞা প্রভু সুস্থির হইলা ।
জগন্নাথের সেবক সব আনন্দে মিলিলা ॥ ৩৪৮ ॥

Text

mālā-prasāda pāñā prabhu susthira ha-ilā
jagannāthera sevaka saba ānande mililā

Synonyms

mālā-prasāda — the garland and prasādam; pāñā — getting; prabhu — Śrī Caitanya Mahāprabhu; su-sthira ha-ilā — became patient; jagannāthera — of Lord Jagannātha; sevaka — servants; saba — all; ānande mililā — met Him in great pleasure.

Translation

Śrī Caitanya Mahāprabhu became patient after receiving the garland and prasādam of Lord Jagannātha. All the servants of Lord Jagannātha met Śrī Caitanya Mahāprabhu with great pleasure.