Skip to main content

CC Madhya 9.327

Bengali

লোক দেখি’ রামানন্দ গেলা নিজ-ঘরে ।
মধ্যাহ্নে উঠিলা প্রভু ভিক্ষা করিবারে ॥ ৩২৭ ॥

Text

loka dehki’ rāmānanda gelā nija-ghare
madhyāhne uṭhilā prabhu bhikṣā karibāre

Synonyms

loka dekhi’ — seeing the people; rāmānanda — Rāya Rāmānanda; gelā — departed; nija-ghare — to his own home; madhyāhne — at noon; uṭhilā prabhu — Śrī Caitanya Mahāprabhu got up; bhikṣā karibāre — to take His lunch.

Translation

After seeing the people who gathered there, Śrī Rāmānanda Rāya returned to his own home. At noon, Śrī Caitanya Mahāprabhu got up to take His lunch.