Skip to main content

CC Madhya 9.295

Bengali

শ্রীমাধব-পুরীর সঙ্গে শ্রীরঙ্গ-পুরী ।
পূর্বে আসিয়াছিলা তেঁহো নদীয়া-নগরী ॥ ২৯৫ ॥

Text

śrī-mādhava-purīra saṅge śrī-raṅga-purī
pūrve āsiyāchilā teṅho nadīyā-nagarī

Synonyms

śrī-mādhava-purīra saṅge — with Śrī Mādhavendra Purī; śrī-raṅga-purī — Śrī Raṅga Purī; pūrve — formerly; āsiyāchilā — came; teṅho — he; nadīyā-nagarī — to the city of Nadia.

Translation

Śrī Raṅga Purī had formerly gone to Navadvīpa with Śrī Mādhavendra Purī, and he therefore remembered the incidents that had taken place there.