Skip to main content

CC Madhya 8.253

Bengali

‘ধ্যেয়-মধ্যে জীবের কর্তব্য কোন্ ধ্যান?’
‘রাধাকৃষ্ণপদাম্বুজ-ধ্যান — প্রধান ॥’ ২৫৩ ॥

Text

‘dhyeya-madhye jīvera kartavya kon dhyāna?’
‘rādhā-kṛṣṇa-padāmbuja-dhyāna — pradhāna’

Synonyms

dhyeya-madhye — out of all types of meditation; jīvera — of the living entity; kartavya — the duty; kon — what; dhyāna — meditation; rādhā-kṛṣṇa-pada-ambuja — on the lotus feet of Rādhā and Kṛṣṇa; dhyāna — meditation; pradhāna — is the chief.

Translation

Śrī Caitanya Mahāprabhu further inquired, “Out of many types of meditation, which is required for all living entities?”

Purport

Śrīla Rāmānanda Rāya replied, “The chief duty of every living entity is to meditate upon the lotus feet of Rādhā and Kṛṣṇa.”

tasmād ekena manasābhagavān sātvatāṁ patiḥ
śrotavyaḥ kīrtitavyaś ca
dhyeyaḥ pūjyaś ca nityadā

Sūta Gosvāmī replied to the sages headed by Śaunaka, “Everyone should very attentively listen to the pastimes of the Supreme Personality of Godhead. One should glorify His activities and meditate upon Him regularly.”