Skip to main content

CC Madhya 8.235

Bengali

বিদায়-সময়ে প্রভুর চরণে ধরিয়া ।
রামানন্দ রায় কহে বিনতি করিয়া ॥ ২৩৫ ॥

Text

vidāya-samaye prabhura caraṇe dhariyā
rāmānanda rāya kahe vinati kariyā

Synonyms

vidāya-samaye — at the point of departure; prabhura caraṇe — the lotus feet of Lord Śrī Caitanya Mahāprabhu; dhariyā — capturing; rāmānanda rāya — Rāmānanda Rāya; kahe — says; vinati kariyā — with great humility.

Translation

Before departing from Śrī Caitanya Mahāprabhu, Rāmānanda Rāya fell to the ground and caught hold of the Lord’s lotus feet. He then spoke submissively as follows.