Skip to main content

CC Madhya 6.238

Bengali

গোপীনাথাচার্য তাঁর বৈষ্ণবতা দেখিয়া ।
‘হরি’ ‘হরি’ বলি’ নাচে হাতে তালি দিয়া ॥ ২৩৮ ॥

Text

gopīnāthācārya tāṅra vaiṣṇavatā dekhiyā
‘hari’ ‘hari’ bali’ nāce hāte tāli diyā

Synonyms

gopīnātha-ācārya — Gopīnātha Ācārya, the brother-in-law of Sārvabhauma Bhaṭṭācārya; tāṅra — of Sārvabhauma Bhaṭṭācārya; vaiṣṇavatā — firm faith in Vaiṣṇavism; dekhiyā — seeing; hari hari — the holy name of the Lord; bali’ — saying; nāce — dances; hāte tāli diyā — clapping his two hands.

Translation

Seeing that Sārvabhauma Bhaṭṭācārya was firmly fixed in the cult of Vaiṣṇavism, Gopīnātha Ācārya, his brother-in-law, began to dance, clap his hands and chant, “Hari! Hari!”