Skip to main content

CC Madhya 4.171

Bengali

প্রভু কহে, — নিত্যানন্দ, করহ বিচার ।
পুরী-সম ভাগ্যবান্ জগতে নাহি আর ॥ ১৭১ ॥

Text

prabhu kahe, — nityānanda, karaha vicāra
purī-sama bhāgyavān jagate nāhi āra

Synonyms

prabhu kahe — the Lord said; nityānanda — Nityānanda Prabhu; karaha vicāra — just consider; purī-sama — like Mādhavendra Purī; bhāgyavān — fortunate; jagate — in the world; nāhi — there is not; āra — anyone else.

Translation

Lord Śrī Caitanya Mahāprabhu asked Nityānanda Prabhu to judge whether there was anyone within the world as fortunate as Mādhavendra Purī.