Skip to main content

CC Madhya 25.5

Bengali

সন্ন্যাসীর গণ প্রভুরে যদি উপেক্ষিল ।
ভক্ত-দুঃখ খণ্ডাইতে তারে কৃপা কৈল ॥ ৫ ॥

Text

sannyāsīra gaṇa prabhure yadi upekṣila
bhakta-duḥkha khaṇḍāite tāre kṛpā kaila

Synonyms

sannyāsīra gaṇa — all the sannyāsīs; prabhure — Lord Śrī Caitanya Mahāprabhu; yadi — when; upekṣila — criticized; bhakta-duḥkha — the unhappiness of the devotees; khaṇḍāite — to drive away; tāre — to them; kṛpā kaila — showed His mercy.

Translation

When the Māyāvādī sannyāsīs at Vārāṇasī criticized Śrī Caitanya Mahāprabhu, the Lord’s devotees became very much depressed. To satisfy them, Śrī Caitanya Mahāprabhu showed His mercy to the sannyāsīs.