Skip to main content

CC Madhya 25.282

Bengali

শ্রীমন্মদনগোপাল-গোবিন্দদেব-তুষ্টয়ে ।
চৈতন্যার্পিতমস্ত্বেতচ্চৈতন্যচরিতামৃতম্ ॥ ২৮২ ॥

Text

śrīman-madana-gopāla-
govinda-deva-tuṣṭaye
caitanyārpitam astv etac
caitanya-caritāmṛtam

Synonyms

śrīman-madana-gopāla — of the Deity named Śrīman Madana-gopāla; govinda-deva — of the Deity named Govindadeva; tuṣṭaye — for the satisfaction; caitanya-arpitam — offered unto Śrī Caitanya Mahāprabhu; astu — let it be; etat — this; caitanya-caritāmṛtam — the book known as Caitanya-caritāmṛta.

Translation

For the satisfaction of Śrī Madana-gopāla and Govindadeva, we pray that this book, Śrī Caitanya-caritāmṛta, may be offered to Śrī Kṛṣṇa Caitanya Mahāprabhu.