Skip to main content

CC Madhya 25.24

Bengali

“শ্রীকৃষ্ণচৈতন্য হয় ‘সাক্ষাৎ নারায়ণ’ ।
‘ব্যাসসূত্রের’ অর্থ করেন অতি-মনোরম ॥ ২৪ ॥

Text

śrī-kṛṣṇa-caitanya haya ‘sākṣāt nārāyaṇa’
‘vyāsa-sūtrera’ artha karena ati-manorama

Synonyms

śrī-kṛṣṇa-caitanya — Lord Śrī Kṛṣṇa Caitanya Mahāprabhu; haya — is; sākṣāt nārāyaṇa — directly the Supreme Personality of Godhead, Nārāyaṇa; vyāsa-sūtrera — the aphorisms of Vyāsadeva (Vedānta-sūtra); artha karena — He explains; ati-manorama — very nicely.

Translation

He said, “Śrī Caitanya Mahāprabhu is the Supreme Personality of Godhead, Nārāyaṇa Himself. When He explains the Vedānta-sūtra, He does so very nicely.