Skip to main content

CC Madhya 25.22

Bengali

প্রভুরে প্রণত হৈল সন্ন্যাসীর গণ ।
আত্মমধ্যে গোষ্ঠী করে ছাড়ি’ অধ্যয়ন ॥ ২২ ॥

Text

prabhure praṇata haila sannyāsīra gaṇa
ātma-madhye goṣṭhī kare chāḍi’ adhyayana

Synonyms

prabhure — unto Lord Śrī Caitanya Mahāprabhu; praṇata haila — offered obeisances; sannyāsīra gaṇa — all the Māyāvādī sannyāsīs; ātma-madhye — among themselves; goṣṭhī kare — discussed; chāḍi’ adhyayana — giving up so-called studies of Vedānta.

Translation

All the Māyāvādī sannyāsīs offered their obeisances unto Śrī Caitanya Mahāprabhu and then began to discuss His movement, giving up their studies of Vedānta and Māyāvāda philosophy.