Skip to main content

CC Madhya 25.1

Bengali

বৈষ্ণবীকৃত্য সন্ন্যাসিমুখান্‌ কাশীনিবাসিনঃ ।
সনাতনং সুসংস্কৃত্য প্রভুর্নীলাদ্রিমাগমৎ ॥ ১ ॥

Text

vaiṣṇavī-kṛtya sannyāsi-
mukhān kāśī-nivāsinaḥ
sanātanaṁ su-saṁskṛtya
prabhur nīlādrim āgamat

Synonyms

vaiṣṇavī-kṛtya — making into Vaiṣṇavas; sannyāsi-mukhān — headed by the sannyāsīs; kāśī-nivāsinaḥ — the residents of Vārāṇasī; sanātanam — Sanātana Gosvāmī; su-saṁskṛtya — completely purifying; prabhuḥ — Lord Śrī Caitanya Mahāprabhu; nīlādrim — to Jagannātha Purī; āgamat — returned.

Translation

After converting into Vaiṣṇavas all the residents of Vārāṇasī, who were headed by the sannyāsīs, and after completely educating and instructing Sanātana Gosvāmī there, Śrī Caitanya Mahāprabhu returned to Jagannātha Purī.