Skip to main content

CC Madhya 24.35

Bengali

‘ইত্থম্ভূতগুণঃ’-শব্দের শুনহ ব্যাখ্যান ।
‘ইত্থং’-শব্দের ভিন্ন অর্থ, ‘গুণ’-শব্দের আন ॥ ৩৫ ॥

Text

‘ittham-bhūta-guṇaḥ’-śabdera śunaha vyākhyāna
‘itthaṁ’-śabdera bhinna artha, ‘guṇa’-śabdera āna

Synonyms

ittham-bhūta-guṇaḥ-śabdera — of the word ittham-bhūta-guṇaḥ; śunaha — please hear; vyākhyāna — the explanation; ittham-śabdera — of the word ittham; bhinna artha — different meanings; guṇa-śabdera — of the word guṇa; āna — others.

Translation

“Please hear the meaning of the word ‘ittham-bhūta-guṇa,’ which is found in the ātmārāma verse. ‘Ittham-bhūta’ has different meanings, and ‘guṇa’ has other meanings.