Skip to main content

CC Madhya 20.48

Bengali

‘দ্বারেতে বৈষ্ণব নাহি’ — প্রভুরে কহিল ।
‘কেহ হয়’ করি’ প্রভু তাহারে পুছিল ॥ ৪৮ ॥

Text

‘dvārete vaiṣṇava nāhi’ — prabhure kahila
‘keha haya’ kari’ prabhu tāhāre puchila

Synonyms

dvārete — at my door; vaiṣṇava nāhi — there is no Vaiṣṇava; prabhure kahila — he informed Śrī Caitanya Mahāprabhu; keha haya — is there anyone; kari’ — in this way; prabhu — Śrī Caitanya Mahāprabhu; tāhāre puchila — inquired from him.

Translation

When Candraśekhara informed the Lord that no Vaiṣṇava was at his door, the Lord asked him, “Is there anyone at all at your door?”