Skip to main content

CC Madhya 19.59

Bengali

ভট্টাচার্য দুই ভাইয়ে নিমন্ত্রণ কৈল ।
প্রভুর শেষ প্রসাদ-পাত্র দুইভাই পাইল ॥ ৫৯ ॥

Text

bhaṭṭācārya dui bhāiye nimantraṇa kaila
prabhura śeṣa prasāda-pātra dui-bhāi pāila

Synonyms

bhaṭṭācārya — Balabhadra Bhaṭṭācārya; dui bhāiye — the two brothers; nimantraṇa kaila — invited to take lunch; prabhura śeṣa prasāda-pātra — the remnants of the plate of food offered to Śrī Caitanya Mahāprabhu; dui-bhāi pāila — the two brothers obtained.

Translation

Balabhadra Bhaṭṭācārya invited the two brothers to take lunch also. The remnants of food from the plate of Śrī Caitanya Mahāprabhu were offered to them.