Skip to main content

CC Madhya 19.10

Bengali

শ্রীরূপ শুনিল প্রভুর নীলাদ্রি-গমন ।
বনপথে যাবেন প্রভু শ্রীবৃন্দাবন ॥ ১০ ॥

Text

śrī-rūpa śunila prabhura nīlādri-gamana
vana-pathe yābena prabhu śrī-vṛndāvana

Synonyms

śrī-rūpa — Śrīla Rūpa Gosvāmī; śunila — heard; prabhura — of Śrī Caitanya Mahāprabhu; nīlādri-gamana — departure for Jagannātha Purī; vana-pathe — on the path through the forest; yābena — will go; prabhu — Śrī Caitanya Mahāprabhu; śrī-vṛndāvana — to Vṛndāvana.

Translation

Śrī Rūpa Gosvāmī heard that Śrī Caitanya Mahāprabhu had returned to Jagannātha Purī and was preparing to go to Vṛndāvana through the forest.