Skip to main content

CC Madhya 18.80

Bengali

বৃন্দাবনে আসি’ প্রভু বসিয়া একান্ত ।
নামসংকীর্তন করে মধ্যাহ্ন-পর্যন্ত ॥ ৮০ ॥

Text

vṛndāvane āsi’ prabhu vasiyā ekānta
nāma-saṅkīrtana kare madhyāhna-paryanta

Synonyms

vṛndāvane āsi’ — coming to Vṛndāvana; prabhu — Śrī Caitanya Mahāprabhu; vasiyā — sitting; ekānta — in a solitary place; nāma-saṅkīrtana kare — performs chanting of the holy name; madhyāhna-paryanta — until noon.

Translation

Therefore Śrī Caitanya Mahāprabhu would go to Vṛndāvana and sit in a solitary place, where He would chant the holy name until noon.